________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥
AL
कंठे । शीर्षे वा हृदि धार्यते ॥ दृष्टपूर्वमिति ध्यायन् । जातिस्मरणमाप्तवान् ॥ २५॥
इतो नवे तृतीयेऽहं । वसंतपुरपत्तेन ॥ कुटुंबी मगधे देशे-भुवं सामायिकानिधः ॥ ॥ २५॥ नार्या बंधुमती चासीत् । तया साईमथान्यदा ॥ धर्म श्रुत्वा सवैराग्यो । दीदामहमुपाददे ॥ २६ ॥ संयतीजनमध्यस्था-मन्येयुर्वीक्ष्य वल्लनां ॥ प्राक्तनेनानुरागेण । कामयामासिवांश्च तां ॥ १७॥ तद् ज्ञात्वा सापि मा नांदी-देष मे स्वस्य च व्रतं ।प्रपाख्यानशनं प्राणां-स्त्यक्त्वा देवभुवं ययौ ॥ २ ॥ तत् श्रुत्वाऽनशनेनादं । व्रतन्नंगनयात्खलु ॥ विपद्य त्रिदशो नूत्वा-ऽनार्येषूत्पत्तिमाप्नुवं ॥ श्ए ॥ स गुरुः स च बंधुर्मे । येनादं प्रतिबो. धितः ॥ इत्यनयदिदृक्षायै । स चकार मनोरथं ॥ ३० ॥ अन्नयं दृष्टुमिछामि । तेनेत्युक्ते पिताऽवदत् । स्वस्थाने तस्थुषामेव । प्रीतिः श्रीश्रेणिकेन नः ॥ ३१ ॥
पित्रा निवारितश्चैषः । स्वयं गंतुं च सोत्सुकः ॥ अनुरक्तः कुलस्त्रीव-जंतुं स्थातुं च ॥ ६ ॥ नाऽशकत् ॥ ३२ ॥ दृष्टानिव दृढं ध्याय-बदृष्टानपि तद्गुणान् ॥ सदने कानने चापि । न कापि घृतिमाप सः ॥ ३३ ॥ तदेकाग्रतया तिष्टन् । योगीवाऽनन्यकार्यकृत् ॥ प्रोषितेवर
For Private And Personal