________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
गोलोप
वृत्ति
॥३०॥
मिळतमात्मजं ॥ साधु वत्स सुपुत्रोऽसी-त्यन्यनंदत्तमाईकः ॥ १३ ॥ कुमारोऽपि गुणांस्त- स्य । नाम चाकण्यं विस्मितः ॥ परमानंदसंपूर्ण । इति मंत्रिणमनीत् ॥ १४ ॥
न गंतव्यमनापृच्च । श्रोतव्यं वाचिकं मम ॥ अन्नयंप्रति मञ्चेतो । यतो धावति सा. ग्रहं ॥ १५ ॥ निजपुंसा सहामात्यो । विसृष्टोऽथ नृपेण सः ॥ अन्याय कुमारोऽपि । प्राहिणोन्मौक्तिकादिकं ॥ १६ ॥ मंत्री राजगृहेऽन्येत्य । श्रेणिकाय तदार्पयत् ॥ अन्नयाय च तछस्तु । वाचिकेन समं ददौ ॥ १७ ॥ आसन्नन्नव्यः कोऽप्येष । जिनशासनलालसी ॥ पुरा विराध्य चारित्र-मनार्येषूदपद्यत ॥ १७ ॥ अन्नव्यो दूरनव्यो वा । न मया सख्यमिडति ॥ यतः समानधर्माणां । जायते प्रीतिरंगिनां ॥१५॥ ततस्तस्मै ध्रुवं प्रेष्या । प्रतिमा तीर्थशासितुः॥ जातिस्मरणमासाद्य । स तया बोधिमाप्स्यति ॥ २० ॥ इत्यनुध्याय मतिमा-नन्नयो धर्मवत्सलः ॥ प्रतिमामादिदेवस्य । सौवर्णी सुप्रतिष्ठितां ॥ १ ॥ निधाय सोपकरणां । पेटामध्ये समुजके ॥ नरेंझानृतैः साई । तस्य पुंसः करे ददौ ॥ २५ ॥ आईकोऽपि समुद्राव्य । मंजूषां वर्षपूरितः ॥ दृष्ट्वादिदेवप्रतिमां । स दध्याविति चेतसि ॥ २३ ॥ इदमानरणं
॥६॥
For Private And Personal