________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
शोलोप
॥
॥
कलाः ॥२॥ तस्यास्ति तनयो जैन-धर्मझो निर्जयोऽनयः॥ यन्मतितारका राज-मंडले वित्ति दीप्यतेऽधिकं ॥ ३ ॥ चिरत्नप्रीतिवृद्ध्यर्थ-मन्यदाईकनृपतेः॥ दीपांतरे नृपः प्रैषी-मंत्रिणं प्रानृतान्वितं ॥ ४ ॥ तत्तद्देशोचितं सोऽय । प्रानृतं कंबलादिकं ॥ नृपस्य पुरतोऽमुंच-प्रीतिपुंजमिव प्रत्नोः ॥ ५॥ आदाय परमप्रोत्या । तदाईकमहीपतिः ॥ अप्रादीत्कुशलं राज्ये। सादरं मगधेशितुः ॥ ६॥ सोऽपि श्रीश्रेणिकोदंत-प्रेखोलन्मलयानिलैः ॥ सुतरां नर्नयामास । तन्मनोवृत्तिवल्लरीं ॥ ७ ॥
अथ पप्रन नूनर्तुः । सूनुराईकनामकः ॥ मंत्रिस्त्वत्स्वामिनो योग्यः । कुमारोऽप्यस्ति कश्चन ॥ ॥ यतश्चिरंतनप्रीते-रविछेदाय सादरं ॥ तेन साईमदं प्रीतिं । चिकीर्षामि कुलो. चितां ॥ ए॥ यतः-धन्यास्त एव यत्प्रीति-वईमाना दिने दिने ॥ क्रमात्पुत्रप्रपौत्रेषु । संकामति झणं यथा ॥ १० ॥ मंत्रिणाऽनाणि धर्मझो । बुझ्मिान कुरुणानिधिः ॥ पंचमंत्रि- एए ॥ शतस्वामी । कृतज्ञो ददशेखरः ॥ ११ ॥ विद्याविनयसंपन्नः। श्रीश्रेणिकनृपांगजः॥ अन्नयोऽन्निधया ख्यातः। किमु नाकर्णितस्त्वया !! १२ ।। युग्मं ॥ श्रेणिकांगभुवा साई। मैच्या
For Private And Personal