________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
11:40 ||
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
जग्गा धीराण सिवमग्गा ॥ २९ ॥ व्याख्या - जगति संसारे धीराणां धैर्यशालिनां शिवमार्गा मोहपंश्रानो नारीसंगप्रसंगाननाः, नार्याः संगः संबंधस्तस्य प्रसंगस्तस्मात् किं जूतास्ते ? सावद्ययोगवर्जन सज्जाः, सावद्ययोगा ब्रह्मसेवादयस्तेषां च वर्जने परिहारे सज्जाः सुलजाः, तथा निरवद्ये सुशीले रुजवः सरला इति, नारीसंगस्यैव तत्प्राप्तावंतरायी भूतत्वात्. यदाहुः - संसार तव पर्यंत पदवी न दवीयसी ॥ अंतरा दुस्तरा न स्यु-यदि रे मदिरेकलाः ॥ १ ॥ इति नारीसंगमेव दृष्टांतेन दृढयन्नाह -
॥ मूलम् ॥ - संवेगगदिय दिरको । तनवसिद्धीवि श्रद्दयकुमारो ॥ वयमुत्रिय चनवी सं । वासे सेविमु गिवासं ॥ ३० ॥ व्याख्या - संवेगगृहीतदीको वैराग्यादात्तवृतस्तन्नवसिद्धिस्तनवमोगाम्यपि श्रईकुमारो वृतं चारित्रमुषित्वा त्यक्त्वा चतुर्विंशतिवर्षान् गृहवासं गाईस्थ्यं सेवितवान् अंगीकृतवानिति गाथार्थः, जावार्थस्तु कथानकगम्यः, स -
अत्रैव मारते वर्षे । कोणौ वेणीमणीयितं ॥ पुरं राजगृहं भूत्या | जत्सितस्वर्गपत्तनं ॥ ॥ १ ॥ तत्र श्रीणिको राजा । राजशब्दभ्रमादिव || यं वईमानप्रेमाणः । सेवते सकलाः
For Private And Personal
वृत्ति
॥ ए८ ॥