________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
1143 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्यनुज्ञातं सावद्यरूपं, न च तदेव प्रतिषिद्धं, असंस्तरणात् सावद्यस्याप्यंगीकरणात् नत्सर्गापवादभेदाभ्यामुत्जयमपि सर्वव्रतेषु संमतं निवारितं चेत्यर्थः यदुक्तं पूज्यश्रीजिनवल्ल जसूरिपादैः- संग्ररणंमि असुं । दुएइविगिएदंति दितया दियं ॥ श्रानरदिहंतेां । तं चैव दियं प्रसंथरणे ॥ १ ॥ परं मैथुननावं मुक्त्वा चतुर्थव्रतजंगं परित्यज्य, यतस्तत्रौत्सर्गापवादौ न स्तः, रागद्वेषायां विना न संभवति तावेव च संसारमूलारंजस्तंनौ यदुक्तं को पुरकं पा विज्ञा । कस्सवि सुखेदिं विन्दन दुजा || कोविन लहिज्ज मुरकं । रागद्दोसा जइ न दुजा ॥ १ ॥ उपसंहरन्नाद—
॥ मूलम् ॥-ता सयल इयरकठ्ठा - गुठ्ठालसमुज्जमं परिहरेनं ॥ इक्कं चिय सीलवयं । धरेह साही सयलसुहं ॥ २८ ॥ व्याख्या - ततः सकलेतरकष्टानुष्ठानसमुद्यमं तपश्चरणादितीव्रतर विधेयेोत्साहं परिहृत्य परित्यज्य, स्वाधीनसकलसुखं स्वायत्तस्वर्गापवर्गसौख्यमेकमेव ilai धारयत ? इतरव्रताऽनपेक्ष्यं ब्रह्मव्रतमेव पालयतेत्यर्थः ॥ धीराने वोपष्टंजयन्नाह॥ मूलम् ॥ - सावज्जजोगवज्जरा-सज्जा निरवजनज्जुप्रावि जए || नारीसंग संगा |
For Private And Personal
वृत्ति
।। ५७ ॥