________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
11 48 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
निषेधात्. स्वामी मंगलाधिपतिस्तेनाऽप्यदत्तमननुज्ञातं, प्रमुखशब्देन जीवादत्तं गुर्वदत्तं प्रा ह्यं यदागमः - सामीजीवादत्तं । तियरेहिं तदेव य गुरूहिं ॥ एवमदत्तादारी । चनविहं बिंति गीया ॥ १ ॥ इति शीलभंगे तृतीयत्रतजंगो ज्ञेयः । प्रबंनंति, श्रब्रह्म चतुर्थव्रतजंगः प्रकट एव. पंचमं तु अपरिग्गहिय - अपरिग्रहिकस्य कामिनी नैव, आस्तां सेवा, परिग्रहगं विना कामिन्यपि न संभवतीत्यर्थः इति शीलविवर्जितानां पंचव्रतमूलं कुत्र व्रतं ? शीले विलीने पंचापि व्रतानि नान्येवेत्यर्थः । नृपदेशमाद
॥ मूलम् ॥ ताकद विसयपसत्ता । दर्वति गुरुणो नहा पुणो तेहिं ॥ जग्गा जिलाआणा । जलियं एयं जनुं सुते || १६ || व्याख्या -- तत्कथं विषयासक्ता गुरवो जवंति, एकशीलतजंगे सर्वव्रतानां अंगाडीलवंत एव गुरवः सेव्याः, विशेषमाह - तथा पुनस्तैर्दुःशीलैजिनानां तीर्थकराणामाज्ञा नग्ना, यतः सूत्रे सिद्धांते नणितं कश्रितमेतदयमाणं, तदेवाह|| मूलम् ||हु किंचि प्रणुन्नायं । परिसिद्धं वावि जिवरिं देहिं ॥ मुत्तुं मेहुल - जावं । न तं विणा रागदोसेदिं ॥ २१ ॥ व्याख्या - जिनवरैस्ती करैर्न दु निश्वयेन किम.
For Private And Personal
वृत्ति
॥ ५६ ॥