________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
शोलोपा
वृत्ति
॥॥
नवलकाणं मख्ने । जीय इक्विव दोण्हव सम्मत्ती ॥ सेसा पुण एमेवय । विलयं वचंति त- बेव ॥४॥ किंच-मेहुणं सेवमाणस्त केरिसए असंजमे कज? गोयमा से जहा नाम एगेवि पुरिसे पूरनलियं वा रूबनलियं वा तेणं अनकणगेणं समन्निघसिज्जा मेहुणं सेवमाणस्स एरिसए असंजमे कजर, इत्यागमवचनादिह शीलनंगे जीवानां हिंसा प्रथमा, एवं प्रा. पातिपातव्रतं प्रथममेव विराधितमित्यर्थः, हितीयव्रतं तु
॥मूलम् ॥-नो कामीणं सच्चं । पसिाइमेयं जस्स सयजस्स ॥ तिबयरसामिपमुहा-दत्तपि हु तह खलु हुन्ज ॥॥ अबंनं पयडं विय । अपरिग्गहियस्स कामिणी नेय ॥ श्य सीखवजियाणं । कब वयं पंचवयमूलं ॥ २५ ।। व्याख्या-न च कामिनां सत्यं, विषयातनां संत्यवादित्वं न संन्नवतिः प्रसिइमेतजनस्य सकलस्य. यदुक्तं-वणिकपणांगनादस्यु-द्यूतकृत्पारदारिकः ॥ झारपालश्च कौलश्च । सप्ताऽसत्यस्य मंदिरं ॥ १ ॥ ननु पित्राद्यनुज्ञया परिणी- तेषु स्वदारेषु मैथुनसेवाहेवाकिनोऽपि कथं तृतीयव्रतत्नंग इत्याद-तिचयरेति-तत्राऽब्रह्मसेवायां तीर्थकरस्वामिप्रमुखाऽदत्तमपि नवेत्, तत्र तीर्थकराऽदनं मोक्षफलवृत्तानां सर्वथा मैथुन
॥ ५५ ॥
For Private And Personal