________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
शीलोप लक्ष्मणोऽप्यर्णवावत । धनुरारोप्य लोलया ॥ विद्यानृतामुपायंस्त । तदाष्टादश कन्यकाः ॥
॥ ४० ॥ नामंमलोऽपि सीतार्थ । ताम्यन केनापि साधुना ॥ तवेयं युग्मजातेति । ज्ञानिना ॥५४॥ प्रतिबोधितः ॥ भए ॥ सत्कृता वाजिरत्नाद्यै-जनकेन नृपा गताः । स्वस्थानमपि रामोऽपि।
राजधानी निजामगात् ॥ ५० ॥ अनिषेक्तुमना राम-मथो दशरथो जरन् ॥ कैकेय्या या. चितः स्वैरं । पुरान्यासीकृतं वरं ॥५१॥ निःश्वस्य स्वप्रतिज्ञात-मनुवंध्यमश्रोऽवदत् ॥ राममाकार्य नूमीः । सविषादमयोऽवदत् ॥ ५ ॥ मया सारख्यतुष्टेन । पुरा वत्स स्वयंवरे
॥ दत्तो वरस्तं कैकेयी । पुत्रराज्येन याचते ॥५३॥ हृष्टस्तातमन्नाषिष्ट । रामोऽपि विनया- नतः ।। समौ हि तनयावावा-महं च नरतोऽपि ते ॥ ५५ ॥ राज्यं तदीयतामेव । जरताय 7 मतं तु मे ॥ पुष्पे शोर्पधृते शेष-पुष्पाणि न वित्नांति किं ॥ ५५ ॥
श्रुत्वेति नूभुजादिष्टो । राज्याय तरतोऽवदत् ॥ त्वया सह वनं गता। न राज्ये मे प्र. * योजनं ॥ ५६ ॥ राजाप्याह प्रतिज्ञां मे । मातुराज्ञां च पूरय ॥ याचते त्वयि राज्यं य-त्प.
वदत्तमसौ वरं ॥ ५॥ रामोऽपि जरतं प्राह । न राज्ये लोलुता तव ॥ तथापि राज्यमादा.
एव६॥
For Private And Personal