________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
झीलोप
वृत्ति
पए
नोशाह्या सुता त्वया ॥ ३६॥ कणं विमृश्य जनकः । कालदेपचिकीर्षया ॥ एवमस्त्विति तं विद्या-धराधीशमवोचत ।। ३७ ॥ वजावार्णवावर्ने । ततो दत्वा स कार्मुके ॥ प्रापयामास सानंदं । मिथिलां जनकेश्वरं ॥ ३० ॥ नामंडलयुतश्च-गतिरप्याशु संगतः ॥ प्रारेने मिथिलेशोऽपि । प्रातः सीतास्वयंवरं ॥ ३५ ॥ निविष्टास्तत्र नूपाला । नूचराः खेचरा अपि ।। रा. मश्च लक्ष्मणश्चापि । निषलौ पितुरंतिके ॥ ४० ॥ अथालंकारिता सीता । सन्नामध्यमवातरत् ॥ पेतुश्च तत्र सर्वेषां । हशोबुज श्वालयः ॥ १ ॥ अथ वेत्री समाचष्ट । नोनोः शृ. एवंतु नूभुजः ॥ वजावन धनुरिदं । ज्यारूढं यः करिष्यति ॥ ४२ ॥ अस्यां सन्नायां नूचारि-खचरेः समर्चितः॥ कन्याललामवैदेहीं । सोऽवश्यं परिणेष्यति ॥ ३ ॥ ततः सरनसं शावा । वैदव जिघृक्षवः ॥ समीयुर्मुदिताः कामं । नूमिपा नपकार्मुकं ॥ ४ ॥ केऽपि नेशुरुदंतेऽपि । नैके शेकुरपीक्षितुं ॥ न स्पृष्टुमप्यलं केचि-त्पेतुरादौ पणे परे ॥ ४५ ॥ सहर्षे सीतया दृष्टो । रामोऽथ पितुराज्ञया । धनुर्नामितवान् वजा-वनै सह नृपाननैः ॥ ६ ॥ प्राकृष्य सह वैदेही-हृदा दशरथात्मजः॥ उत्तार्य तनुश्चके । प्राणैः साई तथैव च ॥७॥
॥॥
For Private And Personal