________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
झीलोपाय | तातं सत्यापयाधुना ॥ ५० ॥ प्रगम्य राममाहस्म । जरतोऽपि सगदं ॥ युक्तं ताता-
I यो राज्यं । दातुं लातुं न मे पुनः ॥ एए ॥ रामोऽथ दध्यौ मय्यत्र । सति नैष गृहीष्यति ॥५४॥ ॥राज्यं येन कुलोनानां । उध्यो विनयक्रमः ॥६॥ नत्वेति पितरं सार-तूगीरधनुरंचि.
मतः ॥ रामोऽपराजिताख्यां च । प्रणम्योवाच मातरं ॥३१॥ मातर्मामिव वीकेया। नरतं तपथ्यवृत्तितः ॥ नरताय ददौ राज्यं । यत्तातः स्वप्रतिज्ञया ॥ ३२ ॥ मय्यत्र विद्यमानेऽसौ । न
राज्यं प्रतिपत्स्यते ॥ तदहं यातुमिहामि । वनं तेनेत्युदोरिते ॥६॥ पपात मूर्जिता देवी। व्यजनैर्जातचेतना ॥ विललाप कथं राम-वियोगार्तिमहं सहे ॥ ६ ॥ रामः प्राह तवेयं का
मातः कातरता नवा ॥ कुखिनो किं नवेत् सिंही। गते सिंहे वनांतरं ॥६५॥ यतस्तातेन कैकेय्या । देयमस्ति झणं वरं ॥ सत्यव्रतस्य तस्याह-मानण्येनोत्सहे कथं ॥ १६ ॥ ____मंबां विबोध्यासौ । मातृः शेषाः प्रणम्य च ॥ निःशंकः सिंहवशमः । प्रतस्थे का- ननंप्रति ॥ ६७ ।। सीतापि नृपमापृष्ठ्य । मता तेनाऽनिषेधतः ॥ स्वन रनुयानाय । श्वश्रू पप्रचनक्तितः ॥ ६ ॥ सबाष्पमंकमारोप्य । सापि प्राह सगदं ॥ वत्से सर्वसहस्तेऽस्ति।
५
॥
For Private And Personal