________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
शोलोप ॥ यत्तपस्तपते ती । तेन मे कंपते मनः ॥ ७॥ कियन्मात्रमिदं स्वामिन् । दोन्नयामः क- Kणेन तं ॥ इति ताः प्रतिजानाना । विसृष्टास्तेन नूतले ॥ ५॥ सुरांगनाः समागत्य । स्वर
ग्रामैकपेशलं ॥ संगीतं सूत्रयंतिस्म । पुरः संनूय वेधसः ॥ १० ॥ तजीतनृत्यवादित्र-व्याक्षिप्तसकलेंशियः॥ निश्चेष्टकायतां प्राप । ब्रह्मा दरिणवत्दणात् ॥११॥ अथोचुस्तास्तपस्त्यक्त्वा । वृणीध्वं वरमीप्सितं ।। तासु रंना सुसंरंन्न-वाचोवाच पितामहं ॥ १ ॥ ___एता वयमसौ गगः । सेयं कादंबरी प्रनो ॥ अमीष्वादीयतामेकं । यद्यस्मासु प्रसादनाक् ॥१३॥ स्रष्ट्रा विमृष्टं बंशाय । तपसः सेविता ह्यमूः ॥ गगस्य जीवघातोऽय-मुचितो न तपस्विनां ॥ १४ ॥ सुरा तु सलिलोजारा । न उष्टा शिष्टचेतसां ॥ अतस्तामुररीकत्य । पपौ निःशंकमात्मन्नूः ॥ १५ ॥ जातोन्मादः क्षुधाक्रांत-गगं हत्वा जघास सः॥ कामयामासिवांस्ताश्च । परीक्षामिति चक्रिरे ॥ १६ ॥ चीयमानादसौ ताव-तपसो शितो ध्रुवं ॥ विक्रीणीते कथं पूर्वा-चीर्ण ध्यात्वेति तास्तदा ॥ १७ ॥ नृत्यंत्यो दक्षिणाशायां । जग्मुर्देव्यस्ततो विधिः॥ मुखमेकं तपोवर्ष-कोट्या तत्संमुखं व्यधात् ॥१७॥ एवं वितीय
॥१॥
For Private And Personal