________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
॥५०॥
मूर्तिधारकत्वेन स्पष्टमेव नारी किंकरत्वं. ययुक्त-अंबेयं नेयमंबा न हिकिल कपिलः इमथुर- वृत्ति स्या मुखाने । तातोऽयं नैव तातः स्तनगुरु हृदयं नैव दृष्टं कदाचित् ॥ केयं कोऽयं किमत-4 कथमिति सन्नयं याति दूरं विशाखे । देव्या साई सहास्यं रहसि परिणतः पार्वतीशः पु. नातु ॥ १ ॥ इत्यादि कियउच्यते. चतुराननो ब्रह्मा, तवृत्तं चेदं-किल प्रजापतिः पूर्व । कदाचित्काननं श्रितः ॥ अध्युष्टाः शरदा कोटी-स्तपस्तेपे स उस्सहं ॥१॥ तद् ज्ञात्वा त्रिदशाधीश-चुकोन निजचेतसि ॥ यद्येष क्रोधमाधत्ते । मामपि बंशयेत्तदा ॥२॥ न मेरो रमते नैष । नंदनेऽप्यन्निनंदति ॥ नो नाटकमनिष्टौति । न प्रीणाति प्रिया अपि ॥ ३ ॥ छ विगतचेतस्क-मुपलक्ष्य विमौजसं ॥ कृतांजलिपुटाः प्राहु । रंनाद्यास्त्रिदशस्त्रियः॥४॥ स्वाधीने संपत्सर्वे । देवराज तवापि किं ॥ दुःसाध्यं विद्यते किंचि-विषमो येन लक्ष्यसे । ॥ ५ ॥ यद्यपि.स्त्री न मंत्रार्दा । स्वन्नावचपलाशया ॥ तथापि हि हिते सुखं । निवेद्य सु. ॥५०॥ खमाप्यते ॥ ६ ॥ नक्तं च–सुहृदि निरंतरचित्ते । गुणवति नृत्ये प्रियासु नारीषु ॥ स्वामिनि सौहार्दयुक्ते । निवेद्य सुखं सुखी नवति ॥ ७॥ चतुर्दशजगत्सृष्टा । प्रजापतिरपि स्वयं
For Private And Personal