________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥४॥
दृशो विधांसोऽपि बालालल्लुरवचनैः स्त्रीविलासोन्मिश्रवाक्यैनिहतहृदया अपहतानिप्राया * वृत्ति जाताः, तत्रैव रागसागरे मना बनूवुरित्यर्थः, नक्तं च तावदेव कृतिनामपि स्फुर-त्येष निमलविवेकदीपकः ॥ यावदेव न कुरंगचक्षुषा । ताड्यते चपललोचनांचलैः॥१॥ इति. पुनरपि लौकिकदेवानामेव स्त्रीविझबितत्वमाह
॥ मूलम् ॥-हरिहरचनराणणचंद-सूरखंदाणोवि जे देवा ॥ नारीण किंकरतं । करंति धिही विसयतएहा ॥ २० ॥ व्याख्या-हरिहरचतुराननचंसूर्यस्कंदादयोऽपि ते देवा नारीणां किंकरत्वं दासत्वं कुर्वति, अतो धिक् धिक् विषयतृष्णां इंडियार्थलोलतां. लौकिकमते हमी देवाः स्त्रीनिनवनवप्रकारैर्विनटिताः, तत्र हरिनारायणस्तस्य तु स्त्रीपारवश्यं रुक्मिणीपाणिग्रहणप्रस्तावे स्पष्टीकृतमेव, अतो न पुनरुच्यते. क्रीमालौल्येन च गोपीषु तत्तगिोपकप्रकारा लौकिकप्रसिइन्वादनेकशो ज्ञेयाः, यथा-राधा पुनातु जगदच्युतदत्तदृष्टि-मैथानकं ए॥ विदधती दधिरिक्तनांमे ॥ तस्याः स्तनस्तबकलोलविलोचनालि-देवोऽपि दोहनधिया वृषनं न्यरुंधत् ॥ १॥ इत्यादि, दरो महेश्वरः, तस्य च पार्वतीविरहाऽसहिष्णुतयाऽर्धनारीनटेश्वर
FACAN
For Private And Personal