________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोपकोट्या तु । तृतीयं विदधे मुखं ॥ चतुर्थं चोत्तराशायां । चक्रे तद्दर्शनोत्सुकः ॥१ए ॥ अनुवृत्ति
रागपरीक्षार्थ । नृत्यंत्यो गगने गताः ॥ अईकोट्याश्र संजझे । शीर्ष खरमुखं पुनः ॥ २० ॥ ॥५२॥ नमस्कृत्योपहस्याथ । गताः स्वर्ग सुरांगनाः ॥ श्वं चतुर्मुखो जातः । स्त्रीदासत्वमि
याय च ॥ १ ॥ चंश्च किल ज्योतिष्कंपदवीप्राप्तिप्रस्तावे सुरासुरैः सपरिवारै मस्करणाश्रमागतै रूपाहृतचित्तः सुरगुरुनामिनिगम्य बुधमजीजनत् ।। सूर्यश्च तेजसोऽसहमानां पश्चिमाशामाश्रित्य वमवारूपधारिणी रत्नादेवीनानी नार्यामजस्रमन्निगंतुकामस्त्वष्टा निजश. रीरमतत् ॥ स्कंदश्च कार्तिकेयः, स यद्यपि लौकिकानां ब्रह्मचारितयाऽनिमतस्तथापि देवश्वेदऽविरतत्वाद्दुःशीलतानाजनमेवेति. आदिशब्दादहल्याजारतया प्रसिधा ज्ञदयोऽपि जैयार, यदुक्तं-किमु कुवलयनेत्राः संति नो नाकनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिषेवे ॥ हृद
यतणकुटीरे दीप्यमाने स्मराना-वुचितमनुचितं वा वेति कः पंमितोऽपि ॥१॥इति गाया- ॥५॥ म करायः, एतानेवंविधानेव पूजयतामुपहसनीयतामाह
॥ मूलम् ॥-पूज्जति सिवई । केहिंवि जर कामगढहा देवा ॥ गनासूयरपमुहा । किं
For Private And Personal