________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
। ॥५ ॥
थाऽनर्थसागरः ॥ चरणौ चारणर्षे ते । शरणं चरणेन मे ॥ ७ ॥ ततः सर्वैर्युतो गेदं । ॥ वत्ति गतः पित्रोरनुज्ञया ॥ कुमारो जगृहे दीक्षां । साई कमलसेनया ॥ एए ॥ जायाविरामेण स वईमान-शुहिं समाराध्य चिरं चरित्रं ॥ निर्मूल्य कर्माएयगडाच्च दत्तो । मोक्षस्य सौख्यानि समाससाद ॥ २० ॥ ॥ इति श्रीरुपल्लीयगछे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरंगिण्यां अगमदत्तमुनिकथा समाप्ता ॥ श्रीरस्तु ।। नारीविश्वस्तस्य दुर्दशाप्राप्तिमाह
॥ मूलम् ॥-मुहमहुरासु निग्घिण-मणासु नारीसु मुइ वीसासं ॥ जंतो लदसि अ. वस्तं पएसिरानव विसमदसं ॥ ७ ॥ व्याख्या हे मुग्ध! मुखमधुरासु आपातरमणीयासु च निघृणमनस्सु निःशूकहृदयाषु एवंविधासु नारीषु यदि त्वं विश्वासं सनसे तदा प्रदे ॥५ शिराज श्वाऽवश्यं विषमदशां लप्स्यसे, इति गाथार्थः, नावार्थाय च कथानकमुच्यते, तश्रा
नगर्यामलकल्पास्ति । यत्र कल्पमहीरुहः ॥ अनेकतामिवापन्ना । लक्ष्यते धनदंन्नतः
॥
For Private And Personal