________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप किं । विनाश्य कतमां पुष्ट-गतिं यास्याम्यहं मुधा ॥ ६ ॥ विमृश्येति मटित्येत्य । स पु-
1. मांस्तत्कराग्रतः ॥ कृपाणं स्खलयामास । स्निग्धबंधुरिवापदं ॥ ७ ॥ श्रुत्वेत्यचिंतयचित्ते । ॥५॥ कुमारो घिगहो स्त्रियः॥ धिक साहसं च मे येन । सैव चाग्रेसरी कृता ॥ 1 ॥ जातिमा
लां तिरस्कृत्य । धत्तूरं रजसाद्दधे । मोहामप्रियां त्यक्त्वा । मया मेने यदित्वरी ॥ र मुनिरूचे ततः श्रुत्वा । कुमारः खमात्कृति ॥ किमेतदिति पाच । साऽप्यूचे शीतकंपतः
॥ ए० ॥ वैराग्यानेऽत्र पंचापि । पल्लोपतिसहोदराः ॥ भ्रातृवैरगृहणेवां । विहाय हितकांक्षया ॥ १ ॥ दध्युर्यासां कृते प्राणां-स्तृणीकृत्यापि मानवः ॥ सुखं बुभुक्षते तासां । स्त्रीणां चेष्टितमोदृशं ॥ ए ॥ इत्यादिनवनिर्वेदा-द्रजंतः स्वजिघांसया ॥ मद्देशनामथाकी । घ.
न्या वाढत्यमी व्रतं ॥ ए ॥ इत्याकर्य कुमारोऽपि । प्राह सर्वोऽप्ययं प्रनो ॥ पोक्तो मदी. र यो वृत्तांतो । यत्सोऽहं सा च मे प्रिया ॥ ए५ ॥ जाता विरोधिनेन । ममामी बांधवा ध्रुवं
॥ बाह्यांतरंगाः प्राणा यै-रिहामुत्र च रक्षिताः ॥ ए६ ॥ धन्या सेयमरण्यानी । यत्र देवो जिनेश्वरः ॥ तत्वज्ञानं सशुरुश्च । प्राप्तं रत्नत्रयं मया ॥ ए७ ॥ संसारस्तदयं धिक् धिक् । स.
॥५३॥
For Private And Personal