________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५२२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नया सर्प-दष्टया सह नूपजे ॥ वह्नौ प्रवेष्टुकामे तां । जीवयामास खेचरः ॥ ७६ ॥ - कायामथ शीतात । तया नृपसुतः स्वयं । जगाम वह्निमाहर्तुं । चौराश्चैत्यांतरेऽथ ते ॥ ॥ ७७ ॥ पुरातं दीपमुद्धाव्य । कुमारशयनास्पदं ॥ यावत्पश्यंति तावत्त-त्पत्न्या हग्गोचरं गतः ॥ ७८ ॥ लघीयान् सोदरोऽमीषां । सोऽपि तां वीक्ष्य सस्पृदं ॥ मिथेोऽनुरागितां ज । क्व त्रपा कामिनां यतः ॥ ७९ ॥ स्वयमन्यर्थयंतीं तां । कामुकीं प्राद तस्करः ॥ पत्यौ जीवति को नाम । त्वामादातुं प्रभुः शुभे ॥ ८० ॥
साऽप्याह तर्हि त्वैनं । त्वां निःशल्यं करोम्यहं । वदंत्यामिति तस्यां तत्पतिरागाकृशानुयुक् ॥ ८१ ॥ विधाय दीपकं तेऽपि । परतोऽपसृता मनाक् । नद्योतदेतौ पृष्टे च । प्रतिबिंबितमाह सा ॥ ८२ ॥ दत्वा कृपाणं तत्पाणौ । यावद्धमति पावकं । तत्पतिस्तावदेषापि । प्रहर्त्तुं तमसज्जयत् ॥ ८३ ॥ इतश्च दध्यौ चौरोऽपि । धिगस्या दुष्टचित्ततां ॥ यन्मयि करागेण | स्वपतिं दंतुमिति ॥ ४ ॥ येनैतस्याः कृते साईं । मृत्युर्दासत्वमीदृशं ॥ - गीकृतं न तस्याऽनू - मयि स्थैर्यवती कथं ॥ ८५ ॥ श्रमुं च नररत्नं हा । सत्त्वशीर्यसेव
1
For Private And Personal
वृत्ति
॥५१॥