________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप ॥१॥ तस्यां समवसृत्यंतः । श्रीमतीरं जिनेश्वरं ॥ दिविषदो दिवोऽन्येत्य । श्रीसूर्यानो व्य- वत्ति
जिज्ञपत् ॥ २॥ नतिव्यक्तिरसादद्य । स्वामिन्नाव्यविधि नवं ॥ गौतमादिमहर्षीणां । दर्शना-1 ॥५५॥ यान्ववेहि मां ॥३॥ तेन विरिति विज्ञप्तः। स्वामी मौनावलंबनः ॥ अनिषेधन्ननुमति-प
रोऽबोधि सुरेण तत् ॥॥ ऐशानी दिशमाश्रित्य । देवो निजभुजघ्यात् ॥ विकृत्याष्टशतं देवान् । देवीश्चाऽकृत नाटकं ॥ ५॥. स धात्रिंशधिं नाट्यं । दर्शयित्वा महर्डिकः ॥ विद्युइंडमिवोत्प्लुत्य । सूर्यानः स्वर्ययौ पुनः ॥६॥ अथान्यलोकबोधित्सु-ऊरं पप्रल गौतमः ॥ कोऽयं देवः कुतो बोधि-रस्य श्रीरियती कथं ॥ ७ ॥ प्राह श्रीमान महावीरः । श्रूयतां वत्स गौतम ॥ केत्रेऽत्रैव पुरी नाना । श्वेतांबी वीतर्दशा ॥ ७ ॥ तां शास्ति नास्तिकः कामं । प्रदेशीनामनूपतिः ॥ स्फुलिंग इव यत्कोप-वढे ति दिवाकरः ॥ ए ॥ सूर्यकांतास्ति।
तनार्या । सूर्यकालश्च नंदनः ॥ जिनधर्मरतश्चित्र-नामाऽस्य सचिवोत्तमः ॥१०॥ सोऽन्यदा ॥५२५॥ * राजकार्येऽगा-जितशतुनृपांतिके ॥ श्रावस्त्यां प्राणमत्तत्र । केशिनं गणधारिणं ॥११॥ स च
तु निनस्तस्मा-प्रतिपद्य गृहिवतं ॥ श्वेतांब्यां च विहाराय । तमन्यर्थ्य गृहं ययौ ॥१॥
For Private And Personal