________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
डीलोप
॥५१॥
पैः। पुत्रांग पाणिनास्पृशत् ॥ ३२ ॥ ययौचित्येन संन्नाव्य । पौरामात्यादिकांस्ततः॥
तावात निर्देशतः प्राप । कुमारोऽय निजं गृहं ॥ ३३ ॥ पुण्येऽह्नि नूपतिः सूनौ । यौवराज्यश्रियं । न्यधात् ॥ बंधुवत्प्रीणयामास । प्रकृतीश्च निजैर्गुणैः ॥ ३४ ॥ कुमारो वचनां ज्येष्टां । प्रेम्णा मदनमंजरीं ॥ मेने कमलसेनां तु । कृतज्ञात्मा लघीयसीं ॥ ३५ ॥ सर्वकर्मसु मेने स । ज्येष्टामेव प्रियां धुरि ॥ तथापि कुख्या सा लध्वी । रुरोष न मनागपि ॥ ३ ॥ - प्रवृत्तेऽथ वसंततौ । कोकिलालापमंजुले॥ गतोऽनिरामामाराम-नूमि राजा सवल्लनः ॥३७॥ कुमारोऽगमदत्तोऽपि । व्यापिकंदर्पदर्पन्नत् ।। साई मदनमंजर्या । मंजर्या कृतशेखरः ॥ ३०॥ जाताऽविगीतसंगीत-मईलध्वनिबंधुरं ॥ प्रापऽद्यानमानंद-मयः स रथवाहनः ॥ ३ए । युग्मं ॥ दिनं समय निर्माय । वनक्रीकामसौ सुधीः ॥ श्रांतो जायायुतोऽशेत । रथ एव महारथः ॥ ४० ॥ निशवशात्प्रियाबाहुं । लंबमानं राबहिः॥ दष्टवान् भुजगो दै. ॥१॥ वा-तस्याः कर्मेव मूर्तिमत् ॥ १॥ विनिश्या तया दष्टा-दष्टेति गदिते सति ॥ रथोनीर्णः कुमारोऽश्र | दंदशूकमलोकयत् ॥ ४५ ॥ विषेण तस्यां मू.त्या-ममूर्वन्नृपनूरपि ॥ कुमार
For Private And Personal