________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥५१॥
स्वाप चैतन्यं । वनवातैर्न चाऽपरा ॥३॥ कुर्वते मांत्रिका याव-न्मंत्रतंत्रौषधादिकं॥ वि- पोर्मिलुप्तचैतन्या । तावनिश्चेष्टतामगात् ॥४॥ ततः कृत्वा कुमारोंके । विलप्य करुणं चिरं ॥ चितामारचयामास । प्रवेष्टुं प्रियया सह ॥ ४५ ॥ इतश्च खेचरः कश्चि-तनिष्कारणबांधवः॥ तीर्थयात्रां व्रजन श्रुत्वा । तत्कोलाहलमागतः ॥ ६ ॥ कुमारान्यर्थितो विद्यां । स्मृ. त्वा विद्याधरस्ततः ॥ श्राडोट्य सलिलैरस्या। विषवेगमपाहरत् ॥ ७ ॥ योगीव शक्तिमुन्मील-नयनामाप्य स प्रियां ॥ आनंदादैतपीयूष-हृदमन श्वाऽनवत् ॥ ॥ .
तस्मिन् घन श्वाऽकस्मा-उपकृत्य यथागतं ॥ गते कुमारस्तां निन्ये । कामायतनमंडपं॥४ए ॥ नक्तायां शीतबाधायां । तया पल्या वनांतरं ॥ गत्वाऽरणिं च निर्मथ्य । स्वयमनिमुपाहरत् ॥ ५० ॥ दीपोद्योतमिवाऽकस्माद् । दृष्ट्वा शक् च निमीलितं ॥ दूरादायतने तस्मिन् । विस्मितः कुमरस्ततः ॥५१॥ स पप्रन प्रियां स्वबो । दीपोद्योतस्य कारणं ॥ सा प्राह वह्निस्त्वत्पाणि-स्थितः कुड्येऽनुबिंबितः ॥ ५५ ॥ ततस्तस्याः करे खऊं । वितीर्य शुचिमानसः ।। अस्याः शीतापनोदाय । कृशानुमुददीपयत् ॥ ५३॥ तस्मिन्नधोमुखे वहिं । फूत्कु
॥१ए।
For Private And Personal