________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
र्यादा - पथोधिमिवामराः ॥ २१ ॥ स्त्रियं श्रियं च तां चौर-सत्कां त्यक्त्वा च भूपभूः ॥ चचाल रथमारुह्य | पुरो वीरधुरंधरः ॥ २२ ॥ व्रजन्नतर्वणं नूयः । पुरः क्रूरांतकाकृतिं ॥ वायं दंतिनं वीक्ष्य | वश्ययामास हेलया || २३ || पुनः केसरिणं वीक्ष्य | पुरो दंष्ट्रा बिजीषएां ॥ वस्त्रावृतं भुजादंडं । मुखे क्षिप्त्वाऽनयत्कयं ॥ २४ ॥ तोर्णः क्रमेणाऽरण्यानीं । स ज्ञानीव वदधिं ॥ पुरश्व सैन्यमशकी - मोहसौख्यमिवाऽमदः ॥ २५ ॥ तन्मुख्यानथ पप्रच्छ । पुरावृत्तांतमादितः ॥ तेऽप्याख्यन् श्रूयतां देव | सौप्तिके पतिते तदा ॥ २६ ॥ शठेन केनाप्यश्रावि । यत्कुमारः पुरोऽगमत् ॥ सेनां कमलसेनां च । संवाह्य शक् ततो वयं ॥ २७ ॥ निर्गता बाह्यमार्गे । भुवमेतावतीमिताः ॥ युष्मानदृष्ट्वा चालोच्य । स्थितमत्रैव सत्रपैः ॥ ॥ २८ ॥ ततः कुमारः सैन्येना - ऽनुयातो निर्विलंबितः ॥ प्राप्तः शंखपुरं सा । पितृमातृमनोरथैः || २७ ॥ प्रत्युङ्गतो नृपादेशा-न्मंत्रिसामंत पुंगवैः ॥ प्रविवेश पुरं पौर- क्लृप्त मंगलमालिकं ॥ ३० ॥ लुलोठोत्कंग्या सद्यः । कुमारः पितृपादयोः ॥ राजापि सस्वजे स्नेहा - स रोमांचं निजांगजं ॥ ३१ ॥ राजादेशादथो मातुः । पादवंदनमादधौ ॥ स्नपयंतीव सा बा
For Private And Personal
वृति
॥ ५१७ ।