________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोपनाः ॥ त्वमप्यद्य ससानोंदि विवेकिन्नतिथीनव ॥११॥ न युक्तं मुनिन्नक्तं मे । नोक्तुमित
विवेकिनः ॥ वर्जितोऽप्ययमानैषी-दधिग्धादिकं रयात् ॥ १२ ॥ कुमारवर्ग सर्वेऽपि । भु॥१६॥ त्वा सुप्तास्तरोस्तले ॥ स्वपाथेयं कुमारोऽपि । यावनोक्तुमुपाविशत् ॥ १३ ॥ सोऽहं र्यो
धनो नामा । चौरः किं न त्वया श्रुतः ॥ प्रियां लक्ष्मीमिवादाय । करे यासि ममाग्रतः।। * ॥१४॥ विषेण मारिताः पांथाः । खगेन त्वां त्विति ब्रुवन् ॥ दधावे खजमाकृष्य । पाखं
मी कुमरंप्रति ॥ १५ ॥ विशेषकं ॥ विस्मितो नूपजातोऽपि । पक्वकर्कटिकामिव ॥ विधा J व्यधित तवीर्ष । मंडलाग्रेण लीलया ॥ १६ ॥ कुमारो नीरमानीय । ददौ तस्मै पिपासिने
॥चौरोऽपि रंजितस्तस्य । गुणैरिदमवोचत ।॥ १७ ॥ म गिरेरस्य निकुंजांत-र्विवरे मेऽस्ति मंदिरं ॥ तत्रैव कोशसर्वस्वं । सुंदरी नाम च प्रिया
॥ १७ ॥ विक्रमैकधनादत्स्व । तत्सर्वं मदनुज्ञयाः ॥ गत्वा तत्र कुमारोऽपि । तत्पत्न्यै तन्न्य- ॥५१६ ।। वेदयत् ॥ १५ ॥ स तां रतिमिवालोक्य। कंदर्पमिव सापि तं ॥नेजेऽनुरागितां कामः । किमौचित्यं विचारयेत् ॥ २०॥ तौ तथालोक्य सक्रोधं । तदा मदनमंजरी ॥ धारयामास म
For Private And Personal