________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५१५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ते रणे ॥ एहिरेयादिरांचक्रे । जयश्रीरंतरा चिरं ॥ १०० ॥ बलादवती पत्युर्जयं मदनमंजरी ॥ जेजे सारथितां स्फार-शृंगारद्रुममंजरी ॥ १ ॥
समरेऽय कुमारेण | जीमः पंचत्वमापि सः ॥ स्वयं चैकरथेनाथ । प्रस्थितस्तेन वर्त्मनि ॥ २ ॥ संजग्मेऽर्वपथे तस्य । पुरतः पुरुषव्यं ॥ तेनोचे दूरमार्गोऽयं । याति शंखपुरंप्रति ॥ ३ ॥ अयं तु निकटः पंथा । दुर्गमः परमत्र यत् ॥ चौरो दुर्योधनाख्योऽस्ति । हस्ती चैकस्तथा दरिः ॥ ४ ॥ तदपाकर्ण्य सोऽन्यास - वर्त्मनाऽखेटयश्यं ॥ केचित्तस्यैव सार्थेन । | पांथा अपि प्रतस्थिरे ॥ ५ ॥ गततर्वणं राज - सूनोरन्यूनचेतसः ॥ कपालमालालंकारो । दस्तोदस्तकमंडलुः || ६ || रणद्वंटारणोज्जाम - जटाजूट विभूषितः ॥ कापालिकः पुरोनूय । साशीर्वादमदोऽवदत् ॥ ७ ॥ युग्मं ॥ यियासुस्तीर्थयात्राया - महं ते सार्थमर्थये ॥ प्रतस्थे ऽनुरथं सोऽपि । कुमाराऽनुज्ञया ततः ॥ ८ ॥ विधृत्य टंकनकुलीं । तदद्भ्यर्थनया रथे ॥ गतः चिरिग्रामं । कुमारो दिनयौवने || || अथ तत्रैव तिष्ठत्सु । मुनिरूचे नृपात्मजं ॥ धर्मवत्सरेऽमुष्म-न वर्षा इद स्थितः ॥ १० ॥ तदद्य प्रथयिष्यति । मामातिथ्यममी ज
For Private And Personal
वृत्ति
॥ ५१५ ॥