________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पीलोप
वान
॥५५
बब्बूलवत्तुदंत्येके । वप्तारमपि कंटकैः॥ घर्षतोऽप्युपकुवैति । केचिचंदनवत्पुनः ॥ए 4 प्रवासे सहवासेऽपि । दुःखमेव मया कृतं ॥ पित्रोरिति विषीदंतं । सुवेगस्तं पुनर्जगी ॥ए॥
प्रवासोऽपि न खाय । सुतस्य गुणिनः पितुः ।। यत्पुनः सहवासोऽस्य । तहि स्वर्णस्य सौ. रनं ॥ १ ॥ तत्पीय रयात्पित्रोः । स्वगुणैर्दर्शनेन च ॥ चिरं विरहजोत्कंठ-सत्वरः कु. मरोऽप्यथ ॥ ए ॥ तौ सत्कृत्य सहादाय । नवनं नूपतेर्ययौ ॥ सुवेगेन च वृत्तांतं । समग्रं तं न्यवेदयत् ॥ ए३ ॥ राज्ञा भुवनपालेन । स्वदेशगमनाय सः ॥ सुतासंवाहनापूर्व-मनुमेने कथंचन ।। ए ॥ अथोपाध्यायमापृच्य । श्वश्रूविहितमंगलः ॥ प्रतस्थेऽनुगतो राज्ञा। कुमारः सपरिबदः॥ ५॥ प्रवृत्ते कटके गंतुं । व्यावृत्त्य कुमरः स्वयं ॥ रजन्यां स्थापयामास । दृतिकामंदिरे रथं ॥ ए६ ॥ ततः सत्वरमारोप्य । रथे मदनमंजरीं ॥ समगस्त स्वसै| न्यस्य । गबन शून्येन वर्मंना ॥ ए॥ तस्यान्यदा विंध्यवने । तस्थुषः शिबिरांतरे ॥ पपा- त सौप्तिकं पल्ली-पतेर्नीमानिधानतः ॥ ए॥ युद्ध्यमानास्ततो माना-रूढाः कुमरपत्तयः नीता दिशो दिशं तेन । पलाशा श्च वायुना ॥ एए ॥ प्रवृत्तेऽथ कुमारेण । नीमपल्लीप
॥१५॥
For Private And Personal