________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
गोलोप या ज्ञातं । वत्स यद्यपि ते कुलं । तथापि तविशेषार्थ । मनो मे तरलायते ॥ ३७॥ वृत्ति
श्रुत्वेत्यवाङ्मुखो याव-मनाक् तिष्टति राजसूः ॥ तावत्पवनचंइस्त-दृत्तांतमखिलं ज-१ एए गौ ॥ ३०॥ राजोचे तर्हि साम्राज्य-मिदमस्यैव नान्यथा ॥ इत्युक्त्वा कुमरं राजा । सच्च
के नूषणादिन्तिः ॥ ३५ ॥ इतः सप्रानृताः पौरा । नूमिन्नर्ने व्यजिज्ञपन् ॥ देव त्वन्नगरी) क्षु-ग्रामादप्यतिरिच्यते ॥४०॥ यत्केनचिददृष्टेन । चौरेण निशि मुष्यते ॥ त्वयि शास्तरिय
यद्येवं । तचंशजरविपुषः ॥ १॥ आक्षिप्य क्षितिपालेना-दिष्टो नगररक्षणे ॥ तलारकः कोSणिपृष्ट-घृष्टमौलिरथाऽब्रवीत् ॥ ४२ ॥ देवासौ तस्करः सिझे । मांत्रिको वास्ति निश्चितं ॥
यश्चिरंचिंत्यमानोऽपि । न प्रयाति दृशोः पथं ॥४३॥ नपायचिंताविश्रांते । नृपेऽश्र कुमारोऽवदत् ॥ विमुच्य तात चिंतार्त्ति । ममैवादिश्यतामिदं ॥ ४ ॥ न चान्यत्रेदमादेश्यं । म य्यादेशवशंवदे ॥ शुंठीसाध्ये कफापोहे । कः प्रयुक्ते रसायनं ॥ ४५ ॥ दत्तादेशस्ततो राज्ञा। ए॥ कुमारो मुदिताशयः॥ श्रीमत्पवनचंश्स्यो-पाध्यायस्याऽन्यनुज्ञया ॥४६॥ द्यूतकृन्मालिका. पान-वेश्यानदयापणादिषु ।। चौरमन्वेषयन् काम-मतिचक्राम षदिनीं ॥ ४ ॥ युग्मं ॥
For Private And Personal