________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥५८॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
धनुर्लता ॥ २६ ॥ नक्तं च
1
पतिर्मूख दि मुग्धानां । जमः प्रज्ञावतां गुरुः ॥ शूराणां नेश्वरः स्वामी । मृत्योरपि विशिष्यते ॥ २७ ॥ सरसीव पिपासोस्त्वं । चिराद्दृग्गोचरं गतः । तस्माज्जीवोऽसि नर्त्तुश्व | मम जानामि नापरं ॥ २८ ॥ तद्रूपमोदितः प्राह । कुमारोऽपि मनोज्ञगीः ॥ रंजोरु सफलीकार्यः । काले तव मनोरथः ॥ २७ ॥ प्रमोदमेदुरा साथ । जगाम निजमंदिरं ॥ अश्ववारः कुमारोऽपि । प्रतस्थे नगरोन्मुखः || ३० || शृण्वन् कलकलारावं । पश्यन शून्या निवापणान् । यावच्यापारयामास । विस्मितः पुरतो दृशं ॥ ३१ ॥ तावत्सप्तास्पदश्वोत- दानपंकिलनूतलं ॥ नदंशुंडं क्रोधांध - मायांतं गजमैकत ॥ ३२ ॥ युग्मं ॥ ततस्तुरंगाडुत्तीर्य । धावित्वा रजसादसौ ॥ वेष्टितेनोत्तरीयेण । जघान करिणः करं ॥ ३३ ॥ कोपात्संमुखमायांतं । प्रसारितकरं रयात् ॥ दादारवपरे पौरे । पेचके दतवान् छिपं ॥ ३४ ॥ पुरः क्षिप्तोत्तरीयोऽथ । गजं परिणतं स्यात् ॥ आरुह्यालानयामास । त्माधारेणसंस्तुतः || ३५ ॥ राजा भुवनपालोSr । तं समाहूय वेत्रिणा || नमंतं गाढमालिंग्य | पादपीठे न्यवेशयत् || ३६ ॥ गुणैरेव म
For Private And Personal
वृि
॥ ५८ ॥