________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सोलोप सप्तमेऽह्नि ततो दध्यौ । चौरवार्तापि नाप्यते ॥ एकमेव दिन शेषं । तत्प्रतिज्ञा कथं मम ॥ वात
॥ ॥ इति निश्चित्य स प्रेत-वनमाश्रित्य यावता | कृपाणपाणिन्यग्रोध-तलासीनो वि.५ ॥५१॥ लोकते ॥ ४॥ तावता रौशक-मालालंकारधारिणं ॥ कषायवाससं दंग-कुंडिकाव्यग्र
पाणिकं ॥ ५० ॥ विशालनालं ताम्रादं । दीर्घजंघाभुजोर्जितं ॥ परिव्राजकमायांतं । राजसू. नुरवैक्त ॥ ५१ ॥ युग्मं ॥
स एवायमिति स्पष्टं । संन्नावयति नूपजे ॥ पाखंमिकोऽप्यथागत्य । कस्त्वमित्यनुयुक्त तं ॥ ५॥ अहं वैदेशिको द्यूतादारिद्यमतुलं गतः ॥ नमामि यत्रतत्रार्थी । नष्टधेनुरिवाऽ
निशं ॥ ५३॥ पाखंमी पुनरप्याह । हिमानीवाजिनीवनं ॥ विहन्मि तव दारिद्यं । धुतमेदि 1. मया समं ॥ ५५ ॥ ततः प्रमाणमादेश । इत्युक्तवति नूपजे ॥ तत्रैव तमवस्थाप्य । गतः - पितृवने स्वयं ॥ ५५ ॥ अयस्कुशीक्ष्यं खऊ । चादाय पुनरीयुषा ॥ चलितः कुमरस्तेन | |१||
नगरानिमुखं रयात् ॥ ५६ ॥ विधाय विद्यया सद्यः । पौरलोचनबंधनं ॥ स कात्रं पातयामास । कस्यापि धनिनो गृहे ॥ ५७ ॥ रत्नानरणवस्त्राणां । कृष्ट्वा पेटा अनेकशः ॥ कुमार.
For Private And Personal