________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥५३॥
VRAT
चरित्रा वेति न जाने, विशेषं नोपलक्ष्यामि. यऽक्तं-प्राणप्रदा देदहरा नाराणां । जीरुस्व- । वनि नावाः प्रविशति वह्नौ ॥ क्रूराः परं पल्लवपेशलाग्यो । मुग्धा विदग्धानपि वंचयति ॥१॥ - ति गाथार्थः ॥ ७९ ॥ बुनिवपरिकलितभुवनानामपि स्त्रीचरित्रबहिर्मुखतामाह
॥ मूलम् ॥-निअमश्माहप्पेणं । जे सयलं तिहुअणं परिकलयंति ॥ नारीचरियवियारे । तेवि हु मूढुव मूव ॥ ३ ॥ व्याख्या-ये बुझिमंतो निजमतिमाहात्म्येन सकलं त्रिभुवनं परिकलयंति, जगत्रयस्वरूपं जानते, तेऽपि पुमांसो नारीचरित्रविचारेषु निश्चितं मूढा व मूका श्व, स्त्रीणां सुशीलदुःशीलतापरिझानेऽझाना श्व. यदिवा किंचिजानंतोऽपि सुसंचितकपटत्वाक्तुमकमतया मूका निरु प्रसरा श्व. यदुक्तं-चतुरः सृजता पूर्व-मुपायांस्तेन वेधसा ॥ न सृष्टः पंचमः कोऽपि । गृह्यते येन योषितः ।। १ ।। इति गाथार्थः ॥ ३॥ ननु मानुष्यसाधारणा अपि कश्रममूरीदृश्य इत्याह
॥ मूलम् ॥-अन्नं रम निरस्क। अनं चिंते नासए अन्नं ॥ अन्नस्त देश दोसं । कवमकुडी कामिणी विनला ॥ ४ ॥ व्याख्या-अन्यं नरं सस्पृहतया रमते कामयते, निरी
1M.DI
For Private And Personal