________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
होलोप कते पश्यति चान्य सविभ्रमतया, समुच्चयोऽध्याहारार्थः, अन्यं चिंतयति हृदये तत्वतया नि- वृत्ति
धने, नापते सशृंगारवचनैर्वाचालयत्यन्यं, अन्यस्य प्रत्यऽननुरागिणो दोषं दौःशील्यापवाद॥५०॥
मसद्भूतमपि ददाति, तस्मात्कामिनी स्त्री विकटा विपुला कपटकुटी दंनगृहं. यदुक्तं-जपंति साईमन्येन । पश्यत्यन्यं सविभ्रमाः ।। हृतं चिंतयंत्यन्यं । न स्त्रीणामेकतो रतिः॥ ॥१॥ अन्यच्च-श्रावत संशयानामपि नयनवनं पत्तनं साहसानां । दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानां ॥ मोदारस्य विघ्नं नरकपुरमुखं सर्वमायाकरंडं । स्त्रीयंत्र केन सृष्टं विषममृतमय प्राणिलोकस्य पाशः ॥१॥ इतिगाथार्थः ॥ ४ ॥ अनुरक्तास्वपिस्त्रीवविश्वसनीयतामाह
॥ मूखम् ॥-जबाणुरत्तचित्ता । स धणदेसाअंपि डे ॥ तंपि हु खिवेश के । महिला मिंठस्स निवनजा ।। ५ ॥ व्याख्या-यत्र पुरुषेऽनुरक्तचित्ना रागपरवशा महिए भला कामुकी सती धनदेशादिकमपि मुंचति, तमपि नरं सा खे विपति, प्राणांतं प्रापय
ति, दृष्टांतमाह-मेंठस्य नृपनायेंति लुप्तोपमा ज्ञेया. यथा किल राजपत्नी हस्तीपकेऽनुरज्य
॥
For Private And Personal