________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥५०॥
लायाः स्त्रिया नीचत्वं कुत्सिताचारशीलत्वं. 'महिलायां महेलापि । मेहला स्यान्महेलिका र वृत्ति ॥' इति शब्दलेदः, इति गाथार्थः ॥ण्णा एवंविधासु तासु विरक्तानां पुनःपुनरुपदिशनाद
॥ मूलम् ॥-रूवोवहलियमयर-यंपि पुहवोसरंपि परिहरिनं ॥श्यरनरेवि पसज्जा। हीही महिलाण अहमत्तं ॥१॥ व्याख्या-रूपोपहसितमकरध्वजमपि कामरूपमपि पुरुष पृथ्वीश्वरमपि राजानमपि परिहृत्य, इतरनरेऽपि सामान्यमानुषेऽपि प्रसज्यते, कामातुरा हि रामा रूपादिशक्षिात्रनिरपेदं यत्रकुत्रापि रज्यते. सनिर्वेदमाह-होही महिलानामधमत्वं, धिक् स्त्रीणां कुकर्मकारित्वं. नक्तं च-नो वयस्य यदि स्वस्य । प्रशस्यमपि वांगसि | क. रन्यत्र मा कार्षीः । प्रमाणं नायिकासुखं ॥१॥ इत्यर्थः ॥२॥ तत्स्वरूपपुरवबोध्यतामाद
॥मूलम्॥-धीरा व कायरा वा । नारी मुझ व बुद्धिमंता वा॥ रत्ताव विरत्ता वा। सर रला कुडिला व नो जाणे ॥ २ ॥ व्याख्या-नारी स्त्री धीरा साहसिनी, वा अथवा, ॥५
कातरा नीरुस्वन्नावा, या मुग्धा मूखी, यदिवा बुझिमंती स्वकार्यकरणप्रवणमतिः, वाऽयवा रक्ताऽनुरक्ता, वा पुनर्विरक्ता अन्यासक्ता सरला सन्मार्गगामिनी, कुटिला वा वक्र
॥
For Private And Personal