________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
होलोप
॥१॥
जान तासिपि को मोहो ॥ ७ ॥ व्याख्या-याश्चपलाश्चंचलस्वन्नावाः, कुटिला मायाशी- वृत्ति लाः, वंचनानिरताः परपुरुषचित्तरंजनबज्ञाध्यवसायाः, उष्टा व्यसनपातनप्रवणाः, धृष्टा दृष्ट-4 व्यलीका अपि सतींमन्याः, ततो इंघः, तथा नोचगामिन्यः कुपात्रदासनटविटरताः, यदुतं-जन्मार्गगामिनी सांइ-रसा घनचिंतांतरा ॥ स्त्री नदीवन्निनत्त्येव । कुलं कूलं श्च दणात् ॥ १ ॥ या एवंविधास्तासु को मोदः, यउक्तं-अनुरागो वृथा स्त्रीषु। तथा गर्वो वृषेति च ॥ प्रियोऽहं सर्वदा ह्यस्या। ममैषा सर्वदा प्रिया ॥१॥ एवं निःस्नेहा ए. व स्त्रियो झेया इति नावः, नक्तं च-एता हसंति च रुदंति च कार्य हेतो-विश्वासयंति च परं न च विश्वसंति ॥ तस्मानरेण कुलशीलसमन्वितेन । नार्यः स्मशानघटिका श्व वर्जनीयाः॥१॥ इति गाथार्थः ॥ ए ॥ अमूषामेव कणरागितामाह
॥ मूलम् ॥-गुणसायरंपि पुरिसं । चंचलचित्ता विवजिनं पावा ॥ वच्च निरस्करे ॥१॥ वि हु । नीअत्तमहो महेलाए ॥ ७० ॥ व्याख्या-च पुनरर्थे चंचलचित्ता पापा दुराचारा गुणसागरमपि गुणवंतमपि पुरुषं पतिं वर्जयित्वा निरक्षरेऽपि मूर्खेऽपि रज्यते, अहो महे.
For Private And Personal