________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ५०० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तव स्वस्यापि एषोऽनुभवः, यतो विषयासक्तानां च दुःखविपाकोदयः प्रकट एव यदुक्तं - तीरातीरमुपैति रौति करुणं चिंतां समालंबते । किंचिद्ध्यायति निश्वलेन मनसा योगीव मुकेक्षणः ॥ स्वां बायामवलोक्य कूजति पुनः कांतेति मुग्धः खगो । धन्यास्ते भुवि ये निवृ-मदना धिग्दुःखिताः कामिनः ॥ १ ॥ इति गाथार्थः ॥ ७७ ॥ इवं विषयाशां निर्वास्य प्रबोधोपदेशमाह
॥ मूलम् ॥ - जासिं च संगवसन । जसघम्मकुलाई दारसे मूढ ॥ तासिपि किंपि चिते । चिंतसु नारीण दुच्चरियं ॥ ७८ ॥ व्याख्या – हे मूढ संसारव्यामूढप्राणिन् ? यासां नाhi संगवशतो यशोधर्मकुलानि दारयति, तासामपि दुश्चरितं चित्ते चिंतय ? यद्यपि-रतो पुठ्ठो मूढो । पुवं दुग्गादिन अ चत्तारि ॥ नवएसस्सारदा । अरिहो पुरा होइ मो ॥ १ ॥ इत्युपदेशयोग्यः, तथापि माध्यस्थ्यमास्थाय दणं विचारयेति गाथार्थः ॥ ७८ ॥ नारीदोषाने वाह
॥ मूलम् ॥ चवलानं कुडिलान | वंचणनिरयानं दुट्ठधिद्वान || तद नीश्रगामिणीन ।
For Private And Personal
वृत्ति
॥ ५०० ॥