________________
Shri Mahavir Jain Aradhana Kendra
शोलो
॥४॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दादस्तापोकः, त्र्यादिशब्दान्मूर्छाद्य सुखानि, न केवलमेतानि जायंते, मरणं प्राणत्यागोऽपि खुरवश्यं कामतप्तस्य संपद्यते, मरणांतां दशामपि प्राणी स्मरातुरतयाऽनुभवति यदुक्तंप्रथमे त्वािः स्याद् । द्वितीयेऽप्यर्थचिंतनं ॥ अनुस्मृतिस्तृतीये च । चतुर्थे गुणचिंतनं ॥ ॥ १ ॥ उद्वेगः पंचमो ज्ञेयो । विलापः षष्ट नव्यते ॥ उन्मादः सप्तमो यो । जवेश्याधिरथाष्टमे ॥ २॥ नवमे जडता प्रोक्ता । दशमे मरणं जवेत् ॥ तथा च - सव्याधेः कृशता कतस्य रुधिरं दृष्टस्य लालाश्रुतिः । सर्वं नैतदिहास्ति तत्कथमसौ पांथो वराको मृतः ॥ श्राः ज्ञातं मधुलंपटैर्मधुकरैराब इकोलाहलै - नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ १ ॥ इति गाथार्थः ॥ ७६ ॥ पुनर्विषयिणां दुःखसंज्ञारमाह
॥ मूलम् ॥ - विसई डुरकलरका । विसयविरत्ताराम समसमसुरकं ॥ जइनिन परिचितसि । ता तुप्रवि अणुवो एसो || 9 || व्याख्या - विषयिणां स्मरातुराणां दुःखलकासंपते, विषय विरक्तानां कामिनी संगविमुखानां श्रसमशमसौख्यमसमानोपशमसुखं मोरूपं जवति, यदि निपुणं परिचिंतयसि, जो जव्यजीव यदि निपुणतया विचारयसि तदा
For Private And Personal
वृत्ति
॥४॥