________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झालोपणी कथमपि एवं पूर्वोक्तस्त्रीसंसर्गवर्जननंग्यात्मानं स्थापयेत्, शीलनंग न प्राप्नोतीत्यर्थः । वृत्ति
॥ ४ ॥ जीवस्यैव स्वयंप्रबोध्यतामाह॥॥ ॥मूलम् ॥-रे जीव समश्कप्पिय-निमेससुहलालसो कहं मूढ ॥ सासयसुहमसम
तमं । हारयसि ससिसोयरं च जसं ॥ ५ ॥ व्याख्या-रे जीव लोः स्वात्मन् स्वमतिक हिपतनिमेषसुखलालसश्चदुःस्पंदप्रमाणसुखलेशलंपटः सन् हे मूढ मूर्ख! असमतमं शाश्वतसुखं शीलशीलनलन्यमनंतं मोक्षसुखं, शशिसोदरं च चंनिर्मलं यशो दारयसि निर्गमयसि, यदुक्तं-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-श्चारित्रस्य जलांजलिर्गुणग-4 णारामस्य दावानलः ॥ संकेतः सकलापदां शिवपुरक्षारे कपाटो दृढः । कामातस्त्यजति प्रनोदयन्निदाशस्त्रीं परस्त्रीं न यः॥१॥ इति गाथार्थः ॥ ५ ॥ कामासक्तस्य दूषणान्याह
॥ मूलम् ॥–कलिमलअरश्अभुस्का-वाहीदादाई विविदअसुहाई ॥ मरणंपि दु विर- एन। दासु । संपजश कामतविभाणं ॥ ७६ ॥ व्याख्या-कलिमललांपव्यात्तदप्राप्तौ चित्तदोन्नः, अरतिर्गाढं चित्तोगः, अबुभुका तनचिंताव्याकुलितांतरत्वादरोचकत्वं, व्याधिरादिसंजवः,
For Private And Personal