________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोप हीदृशं ॥ तस्याः संन्नाव्यते चित्तं । मयि स्वार्थिनि कीदृशं ॥ ५३॥ तदलं विषवल्लीव-दन-
1 याऽनर्थकुख्यया ॥ श्यत्कालमनालोच्य । धिगात्मानमहारयं ॥ ५ ॥ त एव केवलं धन्या । भए ये संसारं पलालवत् ॥ परित्यज्य फलं धर्म-माश्यिते तपोधनाः ॥ ५५ ॥ यदर्थ तप्यतेऽत्यपार्थ-मनुत्तरसुरैरपि ॥ प्राप्तं तन्मानुष्यं मूढा । हारयति मुधैव हा ॥ ५६ ॥ इत्यादिनवैरा
ग्य-नागी सर्व विरक्तघीः ॥ बुझतत्वतया नेजे । जैनी दीक्षां धनंजयः ।। ५७ ॥ गतः प्रात
नरेशोऽपि । सदनं मदनैकहत् ॥ चिराय पालयामास । राज्यं रज्यन्मनोरथः ॥ ७ ॥ अ* न्यदा नूमिपालस्य । स्वास्थानीमधितस्थुषः ॥ समीयुर्वणिजो वाजि-व्रजविक्रयकारिणः ॥
॥ एए ॥ तेषु सल्लकणं कंचि-तुंगमेकं तुरंगमं ॥ कुतूहलवशो राजा । पर्याणितमकारयत् ॥६० ॥ सबले निर्बले वापि । हिपदेऽपि चतुष्पदे ॥ अपरीक्ष्य न कर्त्तव्यः । कार्यारोपो वि. पश्चिता ॥६॥
इति वारयतामेव । सचिवानां नृपोत्तमः ॥ करेणाकृष्य वल्गां त-मारुरोह तुरंगमं ॥ ॥६२ ॥ अश्वोऽपि प्रथमं तास्ता । वीथिकाः प्रथयन्नपि ॥ वल्गया किंचिदाकृष्टः। संचचार
॥
For Private And Personal