________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
I
॥धए
हसा तस्मा-त्साहसात्खेचरो नृपं ॥ चकार सज्जा तज्जायां । जलाडोटेन सत्वरं ॥ ४२ ॥र- वृत्ति रंज राजा मुमुदे । जनता जगुरंगनाः ॥ नेऽप॑दंगाश्च तदा । जातं हर्षमयं जगत् ॥३॥ अकृत्रिमोपकर्तारं । सर्वकामगुणादरैः ॥ सन्मान्य खेचरं राजा । विससर्ज यथागतं ॥
ध्यार निशामुवास तत्रैव । नूयस्तत्रागतो नृपः॥ सापायमपि सेवंते। स्थानं मन्मथजीविनः ।।
इतश्च पूर्वसंकेता-तत्रैवागानंजयः ॥ सुदूरमपि नो दूरं । यत्र लग्नं मोगिनां ॥ ६ ॥ साऽप्येत्य तमयोवाच । किमि, सुखमावयोः ॥ यावो देशांतरं कंचि-द्यावजागर्ति नो नृपः ॥ ७ ॥ श्रेष्टिसूनुरत्नाषिष्ट । मुग्धे नेयं विमर्शधीः ॥ कोऽलंनूष्णुर्भुजंगस्य । समुह शिरोमणिं ॥ ४० ॥ जीवत्यस्मिन्नराधीशे । यस्त्वामपि जिहीर्षति ॥ ज्वलिते करवालानौ। स खलु स्वं जुहूर्षति ॥ ४ए ॥ तदुक्तमन्युपेत्याथ । गता राज्ञी नृपांतिकं ॥ जिघांसुस्तं च नि-श स्त्रिंशा । सा निस्त्रिंशं करेऽकरोत् ॥ ५० ॥ ख निःकोशमाधाय । यावक्ष्यापारयत्यसौ॥ ॥ णा समेत्य जगृहे पाणि-स्तावता श्रेष्टिसूनुना ॥ ५१ ॥ अचिंतयच येनेयं । पट्टराझीपदे कृता॥ यस्यां च व्यालदष्टायां । प्राणा अपि पणीकृताः ।। ५२ ॥ तस्मिन्नपि महानागे। चेष्टते यदि
For Private And Personal