________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
॥धए
धमारुह्य वीतते ॥ ३० ॥ घूर्णमानदृशं ताव-नस्पैकतलशायिनी ॥ निशणामिव तां वीक्ष्य वृति । स्वशंकां समकोचयत् ॥ ३१ ॥ विशिष्यशंकया राजा । तथोपचरितस्तया ।। आतिथ्यमपि तथ्येन । यथा मेने तदीरितं ॥ ३२ ॥ सपौरजनसामंतो । वसंतसमयेऽन्यदा ॥ ययावुपवने क्रीडां । कर्तुं सांतःपुरो नृपः ॥ ३३ ॥ कुसुमावचयेनाशु । श्रांतो तावथ दंपती ॥ नक्तं सुषुपतुर्वल्लि-मंडपे क्वापि निर्जरं ॥ ३४ ॥ कालेनेव करालेन । दंदशूकेन तावता ॥ दष्टा राझी जजागार । पूत्कुर्वाणा कणादश्र ॥ ३५ ॥ यावदारनताह्वातुं । नूपतिर्मत्रवादिनः॥ पपात मूर्बिता ताव-ज्ञझी गरलवेगतः ॥ ३६ ॥ प्रयुक्ता विषमोक्षाय । क्रिया गारुझिकैर्यकाः॥ खलोपकृतिवत्तस्यां । तास्ता वैफल्यमासदन ॥ ३७ ॥ विधूय धीरतां राजा । वल्लन्नाप्रेमविबलः । विललाप चिरं राज्यं । मन्वानो जीर्णतार्णवत् ॥ ३० ।। वारितोऽपि विशामोश-श्चितां चंदनदारुतिः॥चितां प्रवेष्टुकामोऽन-जायया सह यावता ॥ ३५ ॥ गहनंदीश्वरे ताव- नए। खेचरो व्योमवर्त्मना॥ विलोक्य जनतामेलं । तत्राऽकस्मादवातरत् ॥४०॥ सर्पदष्टप्रियाप्रेम-वशाश्विानरे नृशं ॥ विशंतं नूपमाशंक्य । सकृपः खेचरोऽन्नवत् ॥ १ ॥ निवार्य स
५२
For Private And Personal