________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥धए॥
समीरवत् ॥ ६३ ॥ वदतां याति यातीति । यातो दृष्टेरगोचरः ॥ नृपोऽप्यचिंतयत्ताव-हनेऽहं । पातितोऽमुना ॥ ६ ॥ निर्विमश्च यथा नाव्यं । नवत्वेवं विकल्पयन् ॥ मुमोच शिथिला वल्गां । स्थिरस्तस्थौ च शूकलः ॥६५॥ ज्ञात्वा कुशिक्षितं तस्मा-दवतीर्य नृपो भुवि ॥ क्षुत्तृषाबाधितोऽत्यर्थ-मरण्यानीमथाऽभ्रमत् ।। ६६ ॥ प्रशांतश्वापदं याव-नं याति पुरः पुरः॥ तावन्मोहतमोव्यूह-तिरस्कारदिवाकरं ॥ ६७ ॥ तपःशोषितसर्वांगं । निर्ममं प्रतिमाजुषं ॥ मुनि ददर्श नूमीशे । मूर्त धर्ममिव स्थितं ॥ ६॥ सुधास्त्रात इव प्रीतो । ववंदे नृ. पतिर्मुनि ॥ प्रतिमां पारयित्वा च । महात्माशिषमब्रवीत् ॥ ६ए ॥ व्रतदानोपकर्तारं । तं मन्वानस्तपोधनः ॥ यथोचितमुपादिद-उपविश्य विशेषतः ॥ ७० ॥ राजन्नसारे संसारे । क्रूरे दुःखं निरंतरं ॥ अंतरेण जिनोपइं । धर्म त्राणं न किंचन ॥ १॥ इत्यादिदेशनाजात -वैराग्योऽथ विशांपतिः ॥ मन्वानस्तृणवज्ञज्यं । दर्गे दीवामनोरथं ॥ ॥ कचे च नगवन् नोग-योग्येऽपि मधुरेऽपि च ॥ वयसि व्रतनिर्माणे । किं ते वैराग्यकारणं ॥ ३ ॥ मु. निरूचे नवानेव । राजन् संयमहेतुकः ॥ कथमित्यनुयुक्तश्च । पुनराह महामुनिः ॥ ४ ॥
॥धएश
For Private And Personal