________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
॥ ५॥
साम्राज्यराष्ट्रकोशादेः । स्मर पुण्यं च साधय ॥ ३३ ॥ यावदामि गत्वाइं । तत्र यौष्मा- वृत्ति कमागमं ॥ इति तच्चसा राजा । नोजनादिकमाचरत् ॥ ३५ ॥ युग्मं ॥ यतः-निर्बुदि-4
सुबुर्वाि । रंको वा यदि वा नृपः॥ अलीकमपि रागेण । वेत्ति सत्यतया पुमान् ॥ ॥ ३५ ॥ चिरेण पुनरागत्य । स पुमान्नृपतेः पुरः ॥ मनोहरफलान्युच्चै-रपूर्वाण्युपदां व्यधात् ॥ ३६ ॥ देवीप्रहितकल्पद्रु-फलानीमानि स ब्रुवन् ॥ ययाचे तजिरा नूपं । सर्वांगान
रणानि च ॥ ३७ ॥ दत्वास्मै तानि नूपस्य । पश्यतो मंच मंत्रिणः॥प्रचन्नं स्थापयामासुः। - कतिचिधासरानमुं ॥ ३० ॥ सोऽतीतैर्वासरैः कैश्वि-देत्यायाति मुहुर्मुहुः ॥ कश्चितनरोऽज्ञा
सी-दमुं वृत्तांतमन्यदा ॥ ३५ ॥ नूर्जपत्रमिव श्लक्ष्णं । हेमपत्रं विधाय सः ॥ मृगनान्निरर सैबने । तत्रोत्कीाकरावली ॥ ४० ॥ ततो लेखमिवावेष्टय । नृपहस्ते च सोऽर्पयत् ॥ दे.
व्या प्रस्थापितः स्वर्गा-देवादं लेखवाहकः ॥४१॥ श्रुत्वेत्युत्कृत्य रोमांच-प्रपंचोदंचिरोमन्न- ५॥ त् ॥ धन्येयं देवसामग्री-त्यनिनंदनवाचयत् ॥ ४२ ॥ _____ स्वस्ति श्रीपुरिमताले । पाकशासनतेजसः॥ श्रीमजियपालस्य । राज्ञः पादपयोरुहा
For Private And Personal