________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
झीलोपन ॥ ५३॥ श्रीस्वर्गादातुरा राझी। लक्ष्मीनत्वानुरागतः ॥ विज्ञापयति सोत्कंठं । यात्रवृत्ति
4. कुशलं मम ॥ ४ ॥ युग्मं ।। गुरुनारवतीवाहं । त्वया हृदयवासिना ॥ न शक्रोमि समा॥४६॥ गंतुं । तत्राप्युत्कंठयान्विता || ४५ ।। तस्मादातरणं स्वीयं । सर्वांगीणं प्रसद्य मे ॥ प्रेषितव्यं
यद्देवीषु । पतिमानन्नर बहे ॥ ४६॥ अन्यच्च पक्षमासांतः । सहस्त्रान्तरणादिकं ॥ प्रेष्यमया स्यैव वृक्षस्य । हस्ते स्वश्रेयसा सह ॥ ४ ॥ नणिता मंत्रियो राज्ञा । सारमान्तरणं मम
॥ वस्त्रांगरागसंयुक्त-मस्य हस्ते वितीर्यतां ॥ ४० ॥ यतः-वाचिको लनते लदं । कोटिं वैट लेखहारकः ॥ दृष्टेः कोटिशतं मौल्यं । निर्मूल्यः स्वेष्टसंगमः ॥ ॥ अविमृश्यतया राझो । ज्ञात्वा राज्यं विनश्वरं ॥ मंत्रिनिमंत्रयित्वाथ । विज्ञप्तः सादरं नृपः ॥ ७॥ एषः स्वर्ग कथं गंता । राज्ञोचे त्रागतो यथा ॥ देवीप्रसादतः स्वामि-त्रत्रागाद्याति तत्कथं ॥५१॥
श्रुत्वेति राजा पप्रच्छ । प्राक्तनः स कथं गतः ॥ वह्निदग्ध इति प्रोक्ते । तथैनमपि चा- ॥ | दिशत् ॥ ५ ॥ ततो जाज्वल्यमानानि-पातनाय स चालितः ॥ तद् दृष्ट्वा श्रेष्टिना पद्मनानावाचि नरेश्वरः ॥ ५३ ॥ एष देवातिवर्षीयान् । जराजर्जरितांगकः ॥ न तु गंतुं कमः को
४६॥
For Private And Personal