________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप ॥ इत्यूचानमपि नूप-मुपेक्ष्य तक्रिया कृता ॥ २३ ॥ विशिष्य तामथाऽपश्यं-स्तद-
दैतनिमनधीः ॥ निश्यिसंचारो । योगात्मेवाऽनवन्नृपः ॥ २५ ॥ यावनोपलन्ने प्राण॥ प्रियायाः शुध्मुित्तरां ॥ तावन्न नोजनं कुर्वे । प्रत्यज्ञासीदिदं नृपः॥ २५॥ नौजनत्यागि
मनो राझो-ऽतिकांता दश वासराः ।। मंत्रितिः शिक्षायित्वेति । प्रैषि कोऽपि नृपांतिके ॥२६॥ ब देवाद्य वळसे दिष्टया । प्रियायाः शुलिब्धितः ॥ पृचति क्षतिपे मोदात् । स गीर्वाणगि
राऽगुणात् ॥ २७ ॥ देव शक्रसन्नामध्य-मध्यासीना तव प्रिया ॥ मनीषितसुखैस्तोपं । धते मत्तेनगामिनी ॥ २०॥
त्वदर्शनमृते किं तु । ताम्यंती त्वामयाख्यत । तवापि तत्रावस्थातुं । मर्त्यलोके न युज्यते ॥ श्ए ॥ येनाधिव्याधिदौगंध्य-बाधान्तिः पिछलो ह्ययं ॥ स्वर्गः सर्वैश्यिप्रीति-स्फीतिकुनोगन्नासुरः ॥ ३०॥ तन्नाथ चन्मया कार्य । शीघ्रमत्र समेहि तत् ॥ स्वाधीने नंदने वि- धान् । को नाम रमते मरौ ॥ ३१ ॥ नो नो मंत्रिजनाः शीघ्रं । दर्शयत स्वर्वम॑ मे ॥ येन गवामि पश्यामि । प्रियाया वदनांबुजं ॥३२॥ विधेहि नोजनं देव । स्नानपानादिकं कुरु
॥॥
For Private And Personal