________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शीलोप
वृत्ति
ते नेत्रगोचरे ॥ तावजानीहि मे जीवं । न कार्य राज्यचिंतया ॥ १३ ॥ चं नूमिपति म- - त्वा । राज्यचिंताबहिर्मुखं ॥ यावकिमपि संनूय । सूत्रयंति परस्परं ॥ १४ ॥ तावत्प्रान्ना| तिकी वांतिं । प्राप सा नृपवल्लन्ना ॥ आहूताश्च ततो राज्ञा । संरनेण चिकित्सकाः ॥१५॥ प्रतिक्रियान्निरत्यर्थ । यावतोपचरंति ते ॥ तावत्रानूदये जाते । सहसा मृत्युमाप सा ॥१६॥ राजा तत्कालमुन्मील-न्मूर्गविह्वल विग्रहः॥ पपात धरणीपीठे । काष्टवतचेतनः ॥१७॥ चांदनैः सलिलैः सिक्त-स्तालतैश्च वीजितः ॥ प्राप्य चैतन्यमुन्मत्त । श्व बालो रुरोद सः ॥ १७॥ क गतासि प्रिये देहि । प्रतिवाचं ममोचितां ॥ एवंविधमहं हास्यं । न चिरं सोदुमीश्वरः ॥ १५ ॥
इत्यादि लपतस्तस्य । तस्याः पार्श्वममुंचतः॥ कोऽप्युवाच मृतैवेयं । संस्कारः कार्यतामतः ॥ २०॥ नृपतिः कुपितोऽवादी-त्कोऽयं दौरात्म्यन्नाजनं ॥ तक्ष्णोति कटुकैर्वर्णैः। कर्णी टंकिकयेव मे ॥ १ ॥ रे रे संस्कार्यतां पाप । स्वपुत्रप्रमुखो जनः ॥ मम प्राणप्रिया त्वेषा । जीविष्यति शतं समाः ॥१२॥ तस्माशाक्यममांगल्यं । यो वक्ष्यति स मे रिपुः
For Private And Personal