________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
स्ति वा ॥ २ ॥ अन्यदा गजमारुह्य । स व्रजन राजपाटिकां ॥ लक्ष्मी श्रेष्टिसुतांनाम्ना-शकीलक्ष्मीमिवापरां ॥ ३ ॥ तन्त्रवागुराकृष्टो । व्यावृत्यागत्य सद्मनि ॥ तत्पितुर्मा र्गयित्वा तां । पर्यणैषीन्नराधिपः ॥ ४ ॥ अंतःपुरममुंचानो । रात्रिंदिवमनन्यधीः ॥ तामेव रमते राजा । त्यक्तराज्यव्यवस्थितिः ॥ ५ ॥ तनोगनटितः कीट | इव विस्मृतचेतनः ॥ विवेकविकलः कालं । कियंतमपि सोऽनयत् ॥ ६ ॥
अन्यदा मंत्रिणाऽनाणि । स्वामिन् रागवशंगतः ॥ सामान्योऽपि नरो याति । लघुत्वं किमु पार्थिवः ॥ ७ ॥ सेव्यमानाः क्रमेणैव । धर्मकामार्थविस्तराः ॥ फलंति वांडितान् जोगानू । अन्यथा निष्फला इमे ॥ ८ ॥ रागोरुगरलांधानां । नश्यंति गुणिनां गुणाः ॥ गुरूला - मुपदेशाश्च । प्रविशति न कर्णयोः ॥ ९ ॥ शत्रवस्तव राजें । जवंत्युद्यमशालिनः ॥ तदासक्तिं विमुच्यातो । राज्यचिंतां कुरु प्रो ॥ १० ॥ आकर्णयाऽननिज्ञोऽसि । मंत्रिंस्तेनेवमुच्यते || निशलुघूर्णमानः किं । पट्टतूलीं प्रतीक्षते ॥ ११ ॥ पिपासुर्जलमासाद्य । किं सुधाश्रमुदीक्षते ॥ एवं रामानुरक्तः कि- मन्यकार्येऽनुरज्यते ॥ १२ ॥ किंतु यावन्मृगाक्षीयं । व
For Private And Personal
वृत्ति
॥ ४२ ॥