________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥ १॥
वैराग्यमासाद्य । दत्वा राज्यं सुतस्य च ॥ दीक्षामादाय राजेंः परमार्थमसाधयत् ॥ ७॥३- दृशोऽपि प्रचंडात्मा। रिपुमर्दनन्नूपतिः ॥ दासत्वं कारितः पत्न्या । परेषां गणना तु का ॥ ॥ ७३ ॥ इति स्त्रीदासत्वे रिपुमर्दननृपकथा || विशिष्य स्त्रीवशंवदत्वमेवाह
॥ मूलम् ॥-मरणेवि दीपवयणं । माणधणा जे नरा न जंपंति ॥ तेवि हु कुणंति | लल्लिं । बालाण य नेहगहगहिला ॥ १७॥ व्याख्या-ये मानधना नत्तमा नरा मरणेऽपि प्राणावसानेऽपि दीनवचनं हीनवाक्यं न कथयंति, तेऽपि मानिनः हु निश्चयेन स्नेहग्रहग्रहिलाः प्रेमकदाग्रहग्रस्ताः संतो बालानां स्त्रीणां लल्लिं कुर्वति, रंकवत्प्रार्थनाचाटुवाक्यान्युदीरयंति; मानधनाः मानो गर्वः स एव धनं येषामिति त एवोत्तमाः, यदुक्तं-अधमा धनमिबंति । धनमानौ हि मध्यमाः । नत्तमा मानमिति | मानो हि महतां धनं ॥१॥ इति, अत्र च श्रीविजयपालनृपपद्मादृष्टांतः, तथाहि
पुरं पुरिमतालाख्यं । यत्र सौधाग्रनूमिषु ।। आरूढस्त्रीमुखैरासी-दकाले चंदविभ्रमः ।। ॥१॥ राजा विजयपालाख्य-स्तत्र मानिशिरोमणिः ॥ तस्योद्यहित्रमारंना । रंना नाम्न्य
For Private And Personal