SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 1 sarsafer नर्तकी ॥ श्रुत्वेति मौनमालंच्य । तस्थौ गुप्ताकृतिर्नृपः ॥ ६१ ॥ प्रासूत समये सापि । सुतं सर्वागलक्षणं ॥ प्रछन्नं मंत्रिणानीतः । कलापारीणतां क्रमात् ॥ ६२ ॥ अन्यदा तनयां मंत्री । सपुत्रां नीतवान् सनां ॥ कृताऽवगुंठना केयं । पप्रच्छेति च नूपतिः ॥ ६३ ॥ सैवेयं भुवनानंदा | मत्पुत्री तव वल्लभा ॥ पुत्रस्ते मम दौहित्र - चैष नाथावधार्यतां ॥६४॥ | यावत जावते नृपः । किंचिद्विस्फुरिताधरः । श्रमात्यस्तावता तस्य । दस्ते स्वां वदिकामदात् ॥ ६५ ॥ यत्कृतं जल्पितं यच्च । तया सार्द्धं रहस्यपि । तत्सर्वं लिखितं दृष्ट्वा । नृपश्चित्रायितोऽभवत् ॥ ६६ ॥ त्रपास्नेहरसोन्मिश्रां । वििपन दृष्टिं प्रियांप्रति ॥ स्मारं स्मारं निर्ज वृत्तं । शिरश्विरमधूनयत् ॥ ६७ ॥ सुतं सर्वागमालिंग्य | स्वीयांकमधिरोप्य सः ॥ नवाच वत्स ते राज्य - मिं लक्ष्म्यस्तथाऽखिलाः ॥ ६८ ॥ रे जितो रंजितश्चाहं । जनन्या तव हेल ॥ पुत्रोत्पत्त्या महासत्या । प्रतिज्ञायाश्च पूरलात् ॥ ६५ ॥ धिग् धिग् धैर्येण वीर्येण । शौर्ये यशसापि च ॥ लीलया निर्जितो योऽहं । दंत प्रत्युत योषिता ॥ ७० ॥ खेदितव्यं न मंत्रयूचे | प्रतापोऽयं तवैव यत् ॥ माहात्म्यं तवेध्वतिं । यत्तिरस्कुरुतेऽरुणः ॥ ७१ ॥ अथ For Private And Personal वृत्ति ॥ ४० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy