________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥७३॥
गंतव्यं मया व तत् ॥ ध्यात्वेति पुनराहस्म । तापसी धूर्त्तनागरः ।। ३२ ॥ अवश्यं मयि र- तैव । विद्यते सा सुलोचना ॥ नूनं कारणतः कस्मा-दपि निसिता तदा ॥ ३३ ॥ तदेकर दा पुनस्तत्र | गंतुमर्हसि मझिरा ॥ नपक्रमेण गृह्यते । दुर्गाण्यपि न सा किमु ॥ ३५॥ साप्यूचे सा सतीमन्या । नामापि सहते न ते ॥ रुमाया श्व माणिक्यं । उर्लन्नं तत इप्सितं ॥ ३५ ॥ तथापि चेत्तवाशेयं । रत्नमालेव मालिकात् ॥ मत्तोऽपि सिभिमायाति । पुनरेषा व्रजामि तत् ॥ २६ ॥ इत्युदित्वा गता नूयो । पुर्गिलामाह सस्मितं ॥ सुच तं तरुणं रक्तं । विश्वस्त माऽपमानय ॥ ३७ ॥ स्थानजिज्ञासया नूयः। प्रहितेति विमृश्य सा | रोषादिवाऽशोकवनी-हारातां निरवासयत् ॥ ३ ॥ विलादाऽवाङ्मुखी सापि । द्रुतं यूने तदब्रवीत् । सोऽपि तत्संगमस्थानं । ज्ञात्वा चिते मुदं दधौ ॥ ३५ ॥ तामूचे च विनिगुत्य । स्वेगितं नागरायगीः ॥ मत्कृते सोढमेताव-वया वाच्या न सा पुनः ॥ ४० ॥ अथासौ कृष्णपंचम्या-मशोकवनिकांतरे ॥ जगाम सापि पश्यंती । वर्त्म दूराद्ददर्श तं ॥४१॥ पायं पायं मि. श्रः प्रेमा-मृतं नेत्रपुटैरिमौ ॥ श्राश्लिष्यतामुरःपीडं । तरंगाविव वेगतः ॥ ४२ ॥ चिरदर्शन
॥४७३
1
For Private And Personal