________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥४
॥
य । स्याल्यां तिलकमंझली ॥ स्वर्णकारवधू प्राख्य-दितिमायाविनी रहः ॥ २२॥ स्नांती वति तेन यदादि त्वं । दृष्टा यूना जलांतरे ॥ तदादि त्वद्गुणासक्तो-ऽन्यत्रीमपि नवेत्ति सः॥३॥ स्निग्धा तस्मिन् विदग्धा सा । स्वर्णकारवधूरपि ॥ आकारं गोपयंत्याह । खरं पाखंडिनीमथ ॥श्च ॥ आः कुशीले कुलीनां मां । सदोषां कर्तुमर्हति ॥ बभ्रे वेध्यमिवाऽवैदि । दुःकर तेथे वचो मयि ॥ २५ ॥ उष्टे न नवितासीति । जल्पंती कृतकक्रुधा ॥ निर्गत्या ददौ तस्याः। पृष्टे हस्तं सकजलं ॥ १६ ॥ - तदाशयाऽननिज्ञा सा । तं युवानमदोऽब्रवीत् ॥ वृथा कुलीनां तां स्वस्मि-नासीरनुरागिणीं ॥ २७ ॥ अमोघवचनां मोघां। मां मा कार्षीस्तु सांप्रतं ॥ सुविज्ञान्यपि किं कुया-त्पाषाणे मणिकारकः ॥ २० ॥ किंच सा मम निर्यात्याः । कजलांकितपाणिना ॥ चपे-) टां प्रददौ पृष्टे-ऽपराधिन्या श्व स्फुटं ॥ २ ॥ नक्त्वेति दर्शयामास । पृष्टमुद्राव्य तापसी ॥२॥ ॥ तत्र पंचांगुलिन्यासं । दृष्ट्वा यूनापि तर्कितं ॥ ३० ॥ संकेतं कृष्णपंचम्यां । विदग्धा नूनमाह मे ॥ धूर्नानां चरितं गुप्त-मपि धूर्ना विदंति वा ॥ ३१ ॥ परं न ज्ञापितं स्थानं । सं.
20
For Private And Personal