________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ७१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नागरः कश्चि- दुःशीलः कोजतोऽपवत् ॥ ११ ॥ नदी पृष्ठति सुस्नातं । तथामी पादपास्तव ॥ अहं च प्रणतः पाद- पद्मयोस्तरलेक्षणे ॥ १२ ॥
पपाठ सापि स्वस्त्यस्तु । नद्यै नंदंतु च डुमाः ॥ मनीषितं करिष्यामि । सुस्नातप्रश्नकारिणः || १३ || क्षणं तद्वृचसा काम - माइयैव मनोभुवः ॥ सांज्ञनंदरसाऽापूर्णः । स निश्चेष्ट - इवाऽनवत् ॥ १४ ॥ तरोरूर्ध्वदृशः सोऽथ । फलपातार्थिनोऽर्नकान् ।। फलपातेन संतोष्य । केयमित्यनुयुक्तवान् ॥ १५ ॥ तेऽप्याहुर्देवदत्ताह्न - स्वर्णकारवधूरसौ || देवदिन्नप्रिया गेह - मित
दृशोऽतिथिः || १६ || कलेन सापि पर्याप्य । जलकेलिं निरर्गला ॥ योगिनीव तमेकामं । ध्यायंती गृहमासदत् ॥ १७ ॥ युवापि तस्याः शृंगार - मंगारमिव मानले ॥ प्रविष्टं संततं ध्यायन् । न जातु रतिमाप्तवान् ॥ १८ ॥ प्रदोषाचिर्व तौ रक्तौ । वियोगात परस्परं ॥ रथांगाविव दुःखेन । चिरं कालमतीयतुः || १७ || स नागरोऽन्यदा कांचि - त्कुटिलां कुलदेवतां ॥ तापसीं नृशमभ्यर्च्य । प्राहिलोहुर्गिलांप्रति ॥ २० ॥ सापि ज्ञात्वा तयोः पूर्वा-नुरागं संगमं पुनः ॥ श्रभ्युपेत्य ययौ शिक्षा-दंनेन स्वर्णकृद्गृहं ॥ २१ ॥ अथो ददानां तां वी
For Private And Personal
वृति
॥ ४७१