________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥७॥
जस्नेह-वार्तानोगसुधाश्रयौ ॥ अतिचक्रामतुर्याम-थीं तौ घटिकामिव ॥ ४३ ॥ बाढूपधा- नयोः क्रीडा-श्रांतपोस्तत्क्षणानयोः ॥ अनूतां मुश्ति नेत्रे [ स्वकर्मत्रसिते व ॥५॥ देवद नस्तदाऽशोक-वनिकां कायचिंतया ॥ प्रगतो विटमैदिष्ट । शयानं स्नुषया समं ॥ ४ ॥
निश्चेतुं विट एवाय-मिति स स्थविरो दु ॥ दृष्ट्वा सुप्तं सुतं गेहे । दध्याविति हृदंतरे ॥ ४६ ।। असतीत्वकथां वध्वाः । प्रत्येष्यति न मे सुतः ॥ इत्यादाय पदात्तस्या । नूपुरं श्वसुरोऽगमत् ॥ ७ ॥ लाघवादपि तेनातं । ज्ञात्वा प्राबुछ दुर्गिला ॥ निश कुतस्त्या नीतेव। निर्जरा वद कामिनां ॥ ४ ॥ सत्वरं जारमुलाप्य । बनाये सापि पुंश्चली ॥ दृष्टौ स्तः श्व सुरेणावां । कुर्याः साहाय्यमाशु मे ॥ भए । तदंगीकृत्य संवीतो-तरीयः स गृहं ययौ ॥ गाढमालिंग्य सुष्वाप । सापि पत्युरांतिके ॥ ५० ॥ पति जागरयामास । ताम्यतीवाथ पु. श्चली ॥ स्वामित्रत्रास्मि धर्मार्ता । न निशद्य समेति मे ॥ ५१ ॥ तदशोकवनोमेहि । वा-
युप्रसरशीतलां ॥ इत्युवाय गतो देव-दिनोऽपि सरलाशयः ॥ ५५ ॥ तत्रापि तत्कणं निशं। र प्रपेदे स्वर्णकृत्सुतः ॥ पुण्यश्रीरिव निज्ञ हि । सुलन्ना सरलात्मनां ॥ ५३ ।। सापि सर्वांग
|
|
For Private And Personal