________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥४६॥
J
द्यत सर्वार्थ-सिझे सिमनार श्रः ॥ ३ ॥ बहिर्धर्मरुचेः कस्मा-लिंबोऽनूदितीक्षितुं ॥ धर्म- घोषमुनींण । निर्दिष्टा मुनयोऽपरे ॥ १ ॥ ते बहिस्तं तथा वीक्ष्य । तस्योपकरणं समं ॥ आनिन्युर्गुरुपादांते । यथादृष्टं तथोचिरे ॥ २२॥ सूरयोऽतिशयज्ञाना-तत्स्वरूपं यथास्थित ॥सुगतिप्राप्तिसंयुक्तं । मुनीनां पुरतोऽवदत् ॥ २३ ॥
कथंचिदथ विज्ञाय । तत्स्वरूपं जनाननात् ॥ सोमदेवादयो विप्रा । रुष्टा नागश्रियं गृ. हात् ॥ १ ॥ सद्यो निर्वासयामासुः । सापि लोकैचिंगार्दिता ॥ हन्यमाना च बभ्राम । पामरेवानितः शुनी ॥ २५॥ युग्मं ॥ सा तत्रैव नवे कासा-तिसारोग्रज्वरादिन्तिः ॥ रोगैराक्रांतदेहाडाप्य । वेदनां नरकावनेः ॥ २६ ॥ क्षुतृषाबाधिताऽगाध-रौऽध्यानपरायणा ॥ विप. द्य षष्टनरका-ऽतिश्रितामियमीयुषी ॥ ७ ॥ तत नर्त्य मर्येषु । नरकं सप्तमं गता ॥ त. तोऽपि प्राप्य मीनत्वं । तत्रैव पुनरीयुषी ॥ ॥ समस्तनरकेष्वेवं । पुष्टात्मा घिरिभ्रम- त् ॥ नत्पेदे च तन्य । पृथ्वी कायादियोनिषु ॥ ॥ अथो गिरिनदीपाव-न्यायतः कमलाघवात् ॥ स हि नागश्रियो जीवो । ब्रांत्वा संसारसागरं ॥ ३० ॥ श्रेष्टिसागरदनस्य ।
॥४६॥
For Private And Personal